गणपती स्तोत्र
                        
                        
                            
                                 प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
                                भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥१॥
                                प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
                                तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
                                लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
                                सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥३॥
                                नवमं भालचन्द्रं च दशमं तु विनायकम् ।
                                एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
                                द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
                                न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥५॥
                                विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
                                पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
                                जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
                                संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
                                अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
                                तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
                                इति श्री नारदपुराणे संकटनिरसनं श्री गणपतीस्तोत्रम् संपूर्णम् ॥